B 33-23 Sārasaṅgraha
Manuscript culture infobox
Filmed in: B 33/23
Title: Sārasaṅgraha
Dimensions: 32.5 x 5 cm x 38 folios
Material: palm-leaf
Condition:
Scripts: Maithili; Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 375
Acc No.: NAK 1/1330
Remarks:
Reel No. B 33/23
Title Sārasaṅgraha
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 32.5 x 5 cm
Binding Hole 1, left of the centre
Folios 38
Lines per Folio 5
Foliation letters in left and figures in right margin of the verso
Date of Copying NS 375 bhādraśukla 1 (~ 1255 AD)
Place of Deposit NAK
Accession No. 1-1330
Manuscript Features
Excerpts
Beginning
❖ oṃ brahmaṇe namaḥ ||
brāhmaṇasya vasante tu kṣatriyasya ca grīṣmake |
vaiśyaśūdrakayoś cāpi svārhe kāle kriyā matā ||
kāla ||
pañcamī daśamī caiva dvādaśī ca trayodaśī |
śuklapakṣe viśeṣeṇa kṛṣṇe py āmañcamā (!) dināt ||
caturthīṃ navamīṃ ṣaṣṭhīṃ varjjayitvā caturdaśīṃ |
śeṣās tu tithayaḥ śastāḥ sulagnakaraṇānvitāḥ ||
tithayaḥ ||
babaś ca bālavaś caiva kaulataḥ karaṇa (!) tv a(yaṃ) |
yojyaṃ lagnan tathā kuṃbhasiṃghavṛścikakanyakāḥ ||
vṛṣo dhanus tathā bhedā nakṣatrāṇāṃ nibodhaya |
puṣyā ca śravaṇā citrā py anurādhā ʼbhijit tathā ||
śāntike karmmaṇi sadā praśastā tārakā imā (!) ||
śāntike || (fol. 1v1–4)
End
sarvvatra vidhir evaṃ syāt koṭihomādikeṣu ca |
kuṇḍamāna viśeṣas tu kathyate tadvidaiḥ sadāḥ (!) ||
dvādaśāṃgulamānaṃ tu śatārddhahavane mataṃ |
hastaṃ sahasrahome syāl lakṣahome dvihāstikaṃ ||
paṃcāśalakṣake kuṇḍaṃ ṣaṭkaraṣaṃ (!) prakīrttitaṃ |
kuṇḍamaṣṭakaraṃ kuryāt
kauṭihomādilakṣānte dravyasabhāram (!) uktavān |
yāvati lakṣahomasya tadguṇena vivarddhayet ||
oṃ parabrahmaṇe namaḥ || (fol. 38r2–4)
Colophon
iti vedavaiṣṇavasi⁅ddhāṃ⁆tarahasye sārasaṃgrahe lakṣahomavidhau navamaḥ paricchedaḥ parisamāptāḥ (!) || ❁ || śubham astuḥ (!) || yathā dṛṣṭaṃ tathā likhitaṃ || śreyo ʼstu samvat 375 bhādraśuklapratipadyāṃ || (fol. 38r4–5)
Microfilm Details
Reel No. B 33/23
Date of Filming 22-10-1970
Exposures 42
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 01-11-2005